Declension table of dhāma

Deva

MasculineSingularDualPlural
Nominativedhāmaḥ dhāmau dhāmāḥ
Vocativedhāma dhāmau dhāmāḥ
Accusativedhāmam dhāmau dhāmān
Instrumentaldhāmena dhāmābhyām dhāmaiḥ dhāmebhiḥ
Dativedhāmāya dhāmābhyām dhāmebhyaḥ
Ablativedhāmāt dhāmābhyām dhāmebhyaḥ
Genitivedhāmasya dhāmayoḥ dhāmānām
Locativedhāme dhāmayoḥ dhāmeṣu

Compound dhāma -

Adverb -dhāmam -dhāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria