Declension table of ?dhṛtarāṣṭrānuja

Deva

MasculineSingularDualPlural
Nominativedhṛtarāṣṭrānujaḥ dhṛtarāṣṭrānujau dhṛtarāṣṭrānujāḥ
Vocativedhṛtarāṣṭrānuja dhṛtarāṣṭrānujau dhṛtarāṣṭrānujāḥ
Accusativedhṛtarāṣṭrānujam dhṛtarāṣṭrānujau dhṛtarāṣṭrānujān
Instrumentaldhṛtarāṣṭrānujena dhṛtarāṣṭrānujābhyām dhṛtarāṣṭrānujaiḥ dhṛtarāṣṭrānujebhiḥ
Dativedhṛtarāṣṭrānujāya dhṛtarāṣṭrānujābhyām dhṛtarāṣṭrānujebhyaḥ
Ablativedhṛtarāṣṭrānujāt dhṛtarāṣṭrānujābhyām dhṛtarāṣṭrānujebhyaḥ
Genitivedhṛtarāṣṭrānujasya dhṛtarāṣṭrānujayoḥ dhṛtarāṣṭrānujānām
Locativedhṛtarāṣṭrānuje dhṛtarāṣṭrānujayoḥ dhṛtarāṣṭrānujeṣu

Compound dhṛtarāṣṭrānuja -

Adverb -dhṛtarāṣṭrānujam -dhṛtarāṣṭrānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria