सुबन्तावली ?धृतराष्ट्रानुज

Roma

पुमान्एकद्विबहु
प्रथमाधृतराष्ट्रानुजः धृतराष्ट्रानुजौ धृतराष्ट्रानुजाः
सम्बोधनम्धृतराष्ट्रानुज धृतराष्ट्रानुजौ धृतराष्ट्रानुजाः
द्वितीयाधृतराष्ट्रानुजम् धृतराष्ट्रानुजौ धृतराष्ट्रानुजान्
तृतीयाधृतराष्ट्रानुजेन धृतराष्ट्रानुजाभ्याम् धृतराष्ट्रानुजैः धृतराष्ट्रानुजेभिः
चतुर्थीधृतराष्ट्रानुजाय धृतराष्ट्रानुजाभ्याम् धृतराष्ट्रानुजेभ्यः
पञ्चमीधृतराष्ट्रानुजात् धृतराष्ट्रानुजाभ्याम् धृतराष्ट्रानुजेभ्यः
षष्ठीधृतराष्ट्रानुजस्य धृतराष्ट्रानुजयोः धृतराष्ट्रानुजानाम्
सप्तमीधृतराष्ट्रानुजे धृतराष्ट्रानुजयोः धृतराष्ट्रानुजेषु

समास धृतराष्ट्रानुज

अव्यय ॰धृतराष्ट्रानुजम् ॰धृतराष्ट्रानुजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria