Declension table of ?dhṛṣṭaparākrama

Deva

NeuterSingularDualPlural
Nominativedhṛṣṭaparākramam dhṛṣṭaparākrame dhṛṣṭaparākramāṇi
Vocativedhṛṣṭaparākrama dhṛṣṭaparākrame dhṛṣṭaparākramāṇi
Accusativedhṛṣṭaparākramam dhṛṣṭaparākrame dhṛṣṭaparākramāṇi
Instrumentaldhṛṣṭaparākrameṇa dhṛṣṭaparākramābhyām dhṛṣṭaparākramaiḥ
Dativedhṛṣṭaparākramāya dhṛṣṭaparākramābhyām dhṛṣṭaparākramebhyaḥ
Ablativedhṛṣṭaparākramāt dhṛṣṭaparākramābhyām dhṛṣṭaparākramebhyaḥ
Genitivedhṛṣṭaparākramasya dhṛṣṭaparākramayoḥ dhṛṣṭaparākramāṇām
Locativedhṛṣṭaparākrame dhṛṣṭaparākramayoḥ dhṛṣṭaparākrameṣu

Compound dhṛṣṭaparākrama -

Adverb -dhṛṣṭaparākramam -dhṛṣṭaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria