सुबन्तावली ?धृष्टपराक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाधृष्टपराक्रमम् धृष्टपराक्रमे धृष्टपराक्रमाणि
सम्बोधनम्धृष्टपराक्रम धृष्टपराक्रमे धृष्टपराक्रमाणि
द्वितीयाधृष्टपराक्रमम् धृष्टपराक्रमे धृष्टपराक्रमाणि
तृतीयाधृष्टपराक्रमेण धृष्टपराक्रमाभ्याम् धृष्टपराक्रमैः
चतुर्थीधृष्टपराक्रमाय धृष्टपराक्रमाभ्याम् धृष्टपराक्रमेभ्यः
पञ्चमीधृष्टपराक्रमात् धृष्टपराक्रमाभ्याम् धृष्टपराक्रमेभ्यः
षष्ठीधृष्टपराक्रमस्य धृष्टपराक्रमयोः धृष्टपराक्रमाणाम्
सप्तमीधृष्टपराक्रमे धृष्टपराक्रमयोः धृष्टपराक्रमेषु

समास धृष्टपराक्रम

अव्यय ॰धृष्टपराक्रमम् ॰धृष्टपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria