Declension table of ?devyātharvaṇaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativedevyātharvaṇaśīrṣopaniṣat devyātharvaṇaśīrṣopaniṣadau devyātharvaṇaśīrṣopaniṣadaḥ
Vocativedevyātharvaṇaśīrṣopaniṣat devyātharvaṇaśīrṣopaniṣadau devyātharvaṇaśīrṣopaniṣadaḥ
Accusativedevyātharvaṇaśīrṣopaniṣadam devyātharvaṇaśīrṣopaniṣadau devyātharvaṇaśīrṣopaniṣadaḥ
Instrumentaldevyātharvaṇaśīrṣopaniṣadā devyātharvaṇaśīrṣopaniṣadbhyām devyātharvaṇaśīrṣopaniṣadbhiḥ
Dativedevyātharvaṇaśīrṣopaniṣade devyātharvaṇaśīrṣopaniṣadbhyām devyātharvaṇaśīrṣopaniṣadbhyaḥ
Ablativedevyātharvaṇaśīrṣopaniṣadaḥ devyātharvaṇaśīrṣopaniṣadbhyām devyātharvaṇaśīrṣopaniṣadbhyaḥ
Genitivedevyātharvaṇaśīrṣopaniṣadaḥ devyātharvaṇaśīrṣopaniṣadoḥ devyātharvaṇaśīrṣopaniṣadām
Locativedevyātharvaṇaśīrṣopaniṣadi devyātharvaṇaśīrṣopaniṣadoḥ devyātharvaṇaśīrṣopaniṣatsu

Compound devyātharvaṇaśīrṣopaniṣat -

Adverb -devyātharvaṇaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria