सुबन्तावली ?देव्याथर्वणशीर्षोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमादेव्याथर्वणशीर्षोपनिषत् देव्याथर्वणशीर्षोपनिषदौ देव्याथर्वणशीर्षोपनिषदः
सम्बोधनम्देव्याथर्वणशीर्षोपनिषत् देव्याथर्वणशीर्षोपनिषदौ देव्याथर्वणशीर्षोपनिषदः
द्वितीयादेव्याथर्वणशीर्षोपनिषदम् देव्याथर्वणशीर्षोपनिषदौ देव्याथर्वणशीर्षोपनिषदः
तृतीयादेव्याथर्वणशीर्षोपनिषदा देव्याथर्वणशीर्षोपनिषद्भ्याम् देव्याथर्वणशीर्षोपनिषद्भिः
चतुर्थीदेव्याथर्वणशीर्षोपनिषदे देव्याथर्वणशीर्षोपनिषद्भ्याम् देव्याथर्वणशीर्षोपनिषद्भ्यः
पञ्चमीदेव्याथर्वणशीर्षोपनिषदः देव्याथर्वणशीर्षोपनिषद्भ्याम् देव्याथर्वणशीर्षोपनिषद्भ्यः
षष्ठीदेव्याथर्वणशीर्षोपनिषदः देव्याथर्वणशीर्षोपनिषदोः देव्याथर्वणशीर्षोपनिषदाम्
सप्तमीदेव्याथर्वणशीर्षोपनिषदि देव्याथर्वणशीर्षोपनिषदोः देव्याथर्वणशीर्षोपनिषत्सु

समास देव्याथर्वणशीर्षोपनिषत्

अव्यय ॰देव्याथर्वणशीर्षोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria