Declension table of ?devīpurāṇīya

Deva

MasculineSingularDualPlural
Nominativedevīpurāṇīyaḥ devīpurāṇīyau devīpurāṇīyāḥ
Vocativedevīpurāṇīya devīpurāṇīyau devīpurāṇīyāḥ
Accusativedevīpurāṇīyam devīpurāṇīyau devīpurāṇīyān
Instrumentaldevīpurāṇīyena devīpurāṇīyābhyām devīpurāṇīyaiḥ devīpurāṇīyebhiḥ
Dativedevīpurāṇīyāya devīpurāṇīyābhyām devīpurāṇīyebhyaḥ
Ablativedevīpurāṇīyāt devīpurāṇīyābhyām devīpurāṇīyebhyaḥ
Genitivedevīpurāṇīyasya devīpurāṇīyayoḥ devīpurāṇīyānām
Locativedevīpurāṇīye devīpurāṇīyayoḥ devīpurāṇīyeṣu

Compound devīpurāṇīya -

Adverb -devīpurāṇīyam -devīpurāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria