सुबन्तावली ?देवीपुराणीय

Roma

पुमान्एकद्विबहु
प्रथमादेवीपुराणीयः देवीपुराणीयौ देवीपुराणीयाः
सम्बोधनम्देवीपुराणीय देवीपुराणीयौ देवीपुराणीयाः
द्वितीयादेवीपुराणीयम् देवीपुराणीयौ देवीपुराणीयान्
तृतीयादेवीपुराणीयेन देवीपुराणीयाभ्याम् देवीपुराणीयैः देवीपुराणीयेभिः
चतुर्थीदेवीपुराणीयाय देवीपुराणीयाभ्याम् देवीपुराणीयेभ्यः
पञ्चमीदेवीपुराणीयात् देवीपुराणीयाभ्याम् देवीपुराणीयेभ्यः
षष्ठीदेवीपुराणीयस्य देवीपुराणीययोः देवीपुराणीयानाम्
सप्तमीदेवीपुराणीये देवीपुराणीययोः देवीपुराणीयेषु

समास देवीपुराणीय

अव्यय ॰देवीपुराणीयम् ॰देवीपुराणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria