Declension table of ?devayajanavatā

Deva

FeminineSingularDualPlural
Nominativedevayajanavatā devayajanavate devayajanavatāḥ
Vocativedevayajanavate devayajanavate devayajanavatāḥ
Accusativedevayajanavatām devayajanavate devayajanavatāḥ
Instrumentaldevayajanavatayā devayajanavatābhyām devayajanavatābhiḥ
Dativedevayajanavatāyai devayajanavatābhyām devayajanavatābhyaḥ
Ablativedevayajanavatāyāḥ devayajanavatābhyām devayajanavatābhyaḥ
Genitivedevayajanavatāyāḥ devayajanavatayoḥ devayajanavatānām
Locativedevayajanavatāyām devayajanavatayoḥ devayajanavatāsu

Adverb -devayajanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria