सुबन्तावली ?देवयजनवता

Roma

स्त्रीएकद्विबहु
प्रथमादेवयजनवता देवयजनवते देवयजनवताः
सम्बोधनम्देवयजनवते देवयजनवते देवयजनवताः
द्वितीयादेवयजनवताम् देवयजनवते देवयजनवताः
तृतीयादेवयजनवतया देवयजनवताभ्याम् देवयजनवताभिः
चतुर्थीदेवयजनवतायै देवयजनवताभ्याम् देवयजनवताभ्यः
पञ्चमीदेवयजनवतायाः देवयजनवताभ्याम् देवयजनवताभ्यः
षष्ठीदेवयजनवतायाः देवयजनवतयोः देवयजनवतानाम्
सप्तमीदेवयजनवतायाम् देवयजनवतयोः देवयजनवतासु

अव्यय ॰देवयजनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria