Declension table of ?devayaj

Deva

NeuterSingularDualPlural
Nominativedevayaṭ devayajī devayaṃji
Vocativedevayaṭ devayajī devayaṃji
Accusativedevayaṭ devayajī devayaṃji
Instrumentaldevayajā devayaḍbhyām devayaḍbhiḥ
Dativedevayaje devayaḍbhyām devayaḍbhyaḥ
Ablativedevayajaḥ devayaḍbhyām devayaḍbhyaḥ
Genitivedevayajaḥ devayajoḥ devayajām
Locativedevayaji devayajoḥ devayaṭsu

Compound devayaṭ -

Adverb -devayaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria