सुबन्तावली ?देवयज्

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवयट् देवयजी देवयंजि
सम्बोधनम्देवयट् देवयजी देवयंजि
द्वितीयादेवयट् देवयजी देवयंजि
तृतीयादेवयजा देवयड्भ्याम् देवयड्भिः
चतुर्थीदेवयजे देवयड्भ्याम् देवयड्भ्यः
पञ्चमीदेवयजः देवयड्भ्याम् देवयड्भ्यः
षष्ठीदेवयजः देवयजोः देवयजाम्
सप्तमीदेवयजि देवयजोः देवयट्सु

समास देवयट्

अव्यय ॰देवयट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria