Declension table of ?devavijayagaṇi

Deva

MasculineSingularDualPlural
Nominativedevavijayagaṇiḥ devavijayagaṇī devavijayagaṇayaḥ
Vocativedevavijayagaṇe devavijayagaṇī devavijayagaṇayaḥ
Accusativedevavijayagaṇim devavijayagaṇī devavijayagaṇīn
Instrumentaldevavijayagaṇinā devavijayagaṇibhyām devavijayagaṇibhiḥ
Dativedevavijayagaṇaye devavijayagaṇibhyām devavijayagaṇibhyaḥ
Ablativedevavijayagaṇeḥ devavijayagaṇibhyām devavijayagaṇibhyaḥ
Genitivedevavijayagaṇeḥ devavijayagaṇyoḥ devavijayagaṇīnām
Locativedevavijayagaṇau devavijayagaṇyoḥ devavijayagaṇiṣu

Compound devavijayagaṇi -

Adverb -devavijayagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria