सुबन्तावली ?देवविजयगणि

Roma

पुमान्एकद्विबहु
प्रथमादेवविजयगणिः देवविजयगणी देवविजयगणयः
सम्बोधनम्देवविजयगणे देवविजयगणी देवविजयगणयः
द्वितीयादेवविजयगणिम् देवविजयगणी देवविजयगणीन्
तृतीयादेवविजयगणिना देवविजयगणिभ्याम् देवविजयगणिभिः
चतुर्थीदेवविजयगणये देवविजयगणिभ्याम् देवविजयगणिभ्यः
पञ्चमीदेवविजयगणेः देवविजयगणिभ्याम् देवविजयगणिभ्यः
षष्ठीदेवविजयगणेः देवविजयगण्योः देवविजयगणीनाम्
सप्तमीदेवविजयगणौ देवविजयगण्योः देवविजयगणिषु

समास देवविजयगणि

अव्यय ॰देवविजयगणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria