Declension table of ?devatalpa

Deva

MasculineSingularDualPlural
Nominativedevatalpaḥ devatalpau devatalpāḥ
Vocativedevatalpa devatalpau devatalpāḥ
Accusativedevatalpam devatalpau devatalpān
Instrumentaldevatalpena devatalpābhyām devatalpaiḥ
Dativedevatalpāya devatalpābhyām devatalpebhyaḥ
Ablativedevatalpāt devatalpābhyām devatalpebhyaḥ
Genitivedevatalpasya devatalpayoḥ devatalpānām
Locativedevatalpe devatalpayoḥ devatalpeṣu

Compound devatalpa -

Adverb -devatalpam -devatalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria