सुबन्तावली ?देवतल्प

Roma

पुमान्एकद्विबहु
प्रथमादेवतल्पः देवतल्पौ देवतल्पाः
सम्बोधनम्देवतल्प देवतल्पौ देवतल्पाः
द्वितीयादेवतल्पम् देवतल्पौ देवतल्पान्
तृतीयादेवतल्पेन देवतल्पाभ्याम् देवतल्पैः देवतल्पेभिः
चतुर्थीदेवतल्पाय देवतल्पाभ्याम् देवतल्पेभ्यः
पञ्चमीदेवतल्पात् देवतल्पाभ्याम् देवतल्पेभ्यः
षष्ठीदेवतल्पस्य देवतल्पयोः देवतल्पानाम्
सप्तमीदेवतल्पे देवतल्पयोः देवतल्पेषु

समास देवतल्प

अव्यय ॰देवतल्पम् ॰देवतल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria