Declension table of ?devasvāpaharaṇa

Deva

NeuterSingularDualPlural
Nominativedevasvāpaharaṇam devasvāpaharaṇe devasvāpaharaṇāni
Vocativedevasvāpaharaṇa devasvāpaharaṇe devasvāpaharaṇāni
Accusativedevasvāpaharaṇam devasvāpaharaṇe devasvāpaharaṇāni
Instrumentaldevasvāpaharaṇena devasvāpaharaṇābhyām devasvāpaharaṇaiḥ
Dativedevasvāpaharaṇāya devasvāpaharaṇābhyām devasvāpaharaṇebhyaḥ
Ablativedevasvāpaharaṇāt devasvāpaharaṇābhyām devasvāpaharaṇebhyaḥ
Genitivedevasvāpaharaṇasya devasvāpaharaṇayoḥ devasvāpaharaṇānām
Locativedevasvāpaharaṇe devasvāpaharaṇayoḥ devasvāpaharaṇeṣu

Compound devasvāpaharaṇa -

Adverb -devasvāpaharaṇam -devasvāpaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria