सुबन्तावली ?देवस्वापहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवस्वापहरणम् देवस्वापहरणे देवस्वापहरणानि
सम्बोधनम्देवस्वापहरण देवस्वापहरणे देवस्वापहरणानि
द्वितीयादेवस्वापहरणम् देवस्वापहरणे देवस्वापहरणानि
तृतीयादेवस्वापहरणेन देवस्वापहरणाभ्याम् देवस्वापहरणैः
चतुर्थीदेवस्वापहरणाय देवस्वापहरणाभ्याम् देवस्वापहरणेभ्यः
पञ्चमीदेवस्वापहरणात् देवस्वापहरणाभ्याम् देवस्वापहरणेभ्यः
षष्ठीदेवस्वापहरणस्य देवस्वापहरणयोः देवस्वापहरणानाम्
सप्तमीदेवस्वापहरणे देवस्वापहरणयोः देवस्वापहरणेषु

समास देवस्वापहरण

अव्यय ॰देवस्वापहरणम् ॰देवस्वापहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria