Declension table of ?devasarṣapa

Deva

MasculineSingularDualPlural
Nominativedevasarṣapaḥ devasarṣapau devasarṣapāḥ
Vocativedevasarṣapa devasarṣapau devasarṣapāḥ
Accusativedevasarṣapam devasarṣapau devasarṣapān
Instrumentaldevasarṣapeṇa devasarṣapābhyām devasarṣapaiḥ devasarṣapebhiḥ
Dativedevasarṣapāya devasarṣapābhyām devasarṣapebhyaḥ
Ablativedevasarṣapāt devasarṣapābhyām devasarṣapebhyaḥ
Genitivedevasarṣapasya devasarṣapayoḥ devasarṣapāṇām
Locativedevasarṣape devasarṣapayoḥ devasarṣapeṣu

Compound devasarṣapa -

Adverb -devasarṣapam -devasarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria