सुबन्तावली ?देवसर्षप

Roma

पुमान्एकद्विबहु
प्रथमादेवसर्षपः देवसर्षपौ देवसर्षपाः
सम्बोधनम्देवसर्षप देवसर्षपौ देवसर्षपाः
द्वितीयादेवसर्षपम् देवसर्षपौ देवसर्षपान्
तृतीयादेवसर्षपेण देवसर्षपाभ्याम् देवसर्षपैः देवसर्षपेभिः
चतुर्थीदेवसर्षपाय देवसर्षपाभ्याम् देवसर्षपेभ्यः
पञ्चमीदेवसर्षपात् देवसर्षपाभ्याम् देवसर्षपेभ्यः
षष्ठीदेवसर्षपस्य देवसर्षपयोः देवसर्षपाणाम्
सप्तमीदेवसर्षपे देवसर्षपयोः देवसर्षपेषु

समास देवसर्षप

अव्यय ॰देवसर्षपम् ॰देवसर्षपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria