Declension table of ?devasadana

Deva

MasculineSingularDualPlural
Nominativedevasadanaḥ devasadanau devasadanāḥ
Vocativedevasadana devasadanau devasadanāḥ
Accusativedevasadanam devasadanau devasadanān
Instrumentaldevasadanena devasadanābhyām devasadanaiḥ devasadanebhiḥ
Dativedevasadanāya devasadanābhyām devasadanebhyaḥ
Ablativedevasadanāt devasadanābhyām devasadanebhyaḥ
Genitivedevasadanasya devasadanayoḥ devasadanānām
Locativedevasadane devasadanayoḥ devasadaneṣu

Compound devasadana -

Adverb -devasadanam -devasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria