सुबन्तावली ?देवसदन

Roma

पुमान्एकद्विबहु
प्रथमादेवसदनः देवसदनौ देवसदनाः
सम्बोधनम्देवसदन देवसदनौ देवसदनाः
द्वितीयादेवसदनम् देवसदनौ देवसदनान्
तृतीयादेवसदनेन देवसदनाभ्याम् देवसदनैः देवसदनेभिः
चतुर्थीदेवसदनाय देवसदनाभ्याम् देवसदनेभ्यः
पञ्चमीदेवसदनात् देवसदनाभ्याम् देवसदनेभ्यः
षष्ठीदेवसदनस्य देवसदनयोः देवसदनानाम्
सप्तमीदेवसदने देवसदनयोः देवसदनेषु

समास देवसदन

अव्यय ॰देवसदनम् ॰देवसदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria