Declension table of ?devarṣivarya

Deva

MasculineSingularDualPlural
Nominativedevarṣivaryaḥ devarṣivaryau devarṣivaryāḥ
Vocativedevarṣivarya devarṣivaryau devarṣivaryāḥ
Accusativedevarṣivaryam devarṣivaryau devarṣivaryān
Instrumentaldevarṣivaryeṇa devarṣivaryābhyām devarṣivaryaiḥ devarṣivaryebhiḥ
Dativedevarṣivaryāya devarṣivaryābhyām devarṣivaryebhyaḥ
Ablativedevarṣivaryāt devarṣivaryābhyām devarṣivaryebhyaḥ
Genitivedevarṣivaryasya devarṣivaryayoḥ devarṣivaryāṇām
Locativedevarṣivarye devarṣivaryayoḥ devarṣivaryeṣu

Compound devarṣivarya -

Adverb -devarṣivaryam -devarṣivaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria