सुबन्तावली ?देवर्षिवर्य

Roma

पुमान्एकद्विबहु
प्रथमादेवर्षिवर्यः देवर्षिवर्यौ देवर्षिवर्याः
सम्बोधनम्देवर्षिवर्य देवर्षिवर्यौ देवर्षिवर्याः
द्वितीयादेवर्षिवर्यम् देवर्षिवर्यौ देवर्षिवर्यान्
तृतीयादेवर्षिवर्येण देवर्षिवर्याभ्याम् देवर्षिवर्यैः देवर्षिवर्येभिः
चतुर्थीदेवर्षिवर्याय देवर्षिवर्याभ्याम् देवर्षिवर्येभ्यः
पञ्चमीदेवर्षिवर्यात् देवर्षिवर्याभ्याम् देवर्षिवर्येभ्यः
षष्ठीदेवर्षिवर्यस्य देवर्षिवर्ययोः देवर्षिवर्याणाम्
सप्तमीदेवर्षिवर्ये देवर्षिवर्ययोः देवर्षिवर्येषु

समास देवर्षिवर्य

अव्यय ॰देवर्षिवर्यम् ॰देवर्षिवर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria