Declension table of ?devapathatīrtha

Deva

NeuterSingularDualPlural
Nominativedevapathatīrtham devapathatīrthe devapathatīrthāni
Vocativedevapathatīrtha devapathatīrthe devapathatīrthāni
Accusativedevapathatīrtham devapathatīrthe devapathatīrthāni
Instrumentaldevapathatīrthena devapathatīrthābhyām devapathatīrthaiḥ
Dativedevapathatīrthāya devapathatīrthābhyām devapathatīrthebhyaḥ
Ablativedevapathatīrthāt devapathatīrthābhyām devapathatīrthebhyaḥ
Genitivedevapathatīrthasya devapathatīrthayoḥ devapathatīrthānām
Locativedevapathatīrthe devapathatīrthayoḥ devapathatīrtheṣu

Compound devapathatīrtha -

Adverb -devapathatīrtham -devapathatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria