सुबन्तावली ?देवपथतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवपथतीर्थम् देवपथतीर्थे देवपथतीर्थानि
सम्बोधनम्देवपथतीर्थ देवपथतीर्थे देवपथतीर्थानि
द्वितीयादेवपथतीर्थम् देवपथतीर्थे देवपथतीर्थानि
तृतीयादेवपथतीर्थेन देवपथतीर्थाभ्याम् देवपथतीर्थैः
चतुर्थीदेवपथतीर्थाय देवपथतीर्थाभ्याम् देवपथतीर्थेभ्यः
पञ्चमीदेवपथतीर्थात् देवपथतीर्थाभ्याम् देवपथतीर्थेभ्यः
षष्ठीदेवपथतीर्थस्य देवपथतीर्थयोः देवपथतीर्थानाम्
सप्तमीदेवपथतीर्थे देवपथतीर्थयोः देवपथतीर्थेषु

समास देवपथतीर्थ

अव्यय ॰देवपथतीर्थम् ॰देवपथतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria