Declension table of ?devalatā

Deva

FeminineSingularDualPlural
Nominativedevalatā devalate devalatāḥ
Vocativedevalate devalate devalatāḥ
Accusativedevalatām devalate devalatāḥ
Instrumentaldevalatayā devalatābhyām devalatābhiḥ
Dativedevalatāyai devalatābhyām devalatābhyaḥ
Ablativedevalatāyāḥ devalatābhyām devalatābhyaḥ
Genitivedevalatāyāḥ devalatayoḥ devalatānām
Locativedevalatāyām devalatayoḥ devalatāsu

Adverb -devalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria