सुबन्तावली ?देवलता

Roma

स्त्रीएकद्विबहु
प्रथमादेवलता देवलते देवलताः
सम्बोधनम्देवलते देवलते देवलताः
द्वितीयादेवलताम् देवलते देवलताः
तृतीयादेवलतया देवलताभ्याम् देवलताभिः
चतुर्थीदेवलतायै देवलताभ्याम् देवलताभ्यः
पञ्चमीदेवलतायाः देवलताभ्याम् देवलताभ्यः
षष्ठीदेवलतायाः देवलतयोः देवलतानाम्
सप्तमीदेवलतायाम् देवलतयोः देवलतासु

अव्यय ॰देवलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria