Declension table of ?devakabhojaputrī

Deva

FeminineSingularDualPlural
Nominativedevakabhojaputrī devakabhojaputryau devakabhojaputryaḥ
Vocativedevakabhojaputri devakabhojaputryau devakabhojaputryaḥ
Accusativedevakabhojaputrīm devakabhojaputryau devakabhojaputrīḥ
Instrumentaldevakabhojaputryā devakabhojaputrībhyām devakabhojaputrībhiḥ
Dativedevakabhojaputryai devakabhojaputrībhyām devakabhojaputrībhyaḥ
Ablativedevakabhojaputryāḥ devakabhojaputrībhyām devakabhojaputrībhyaḥ
Genitivedevakabhojaputryāḥ devakabhojaputryoḥ devakabhojaputrīṇām
Locativedevakabhojaputryām devakabhojaputryoḥ devakabhojaputrīṣu

Compound devakabhojaputri - devakabhojaputrī -

Adverb -devakabhojaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria