सुबन्तावली ?देवकभोजपुत्री

Roma

स्त्रीएकद्विबहु
प्रथमादेवकभोजपुत्री देवकभोजपुत्र्यौ देवकभोजपुत्र्यः
सम्बोधनम्देवकभोजपुत्रि देवकभोजपुत्र्यौ देवकभोजपुत्र्यः
द्वितीयादेवकभोजपुत्रीम् देवकभोजपुत्र्यौ देवकभोजपुत्रीः
तृतीयादेवकभोजपुत्र्या देवकभोजपुत्रीभ्याम् देवकभोजपुत्रीभिः
चतुर्थीदेवकभोजपुत्र्यै देवकभोजपुत्रीभ्याम् देवकभोजपुत्रीभ्यः
पञ्चमीदेवकभोजपुत्र्याः देवकभोजपुत्रीभ्याम् देवकभोजपुत्रीभ्यः
षष्ठीदेवकभोजपुत्र्याः देवकभोजपुत्र्योः देवकभोजपुत्रीणाम्
सप्तमीदेवकभोजपुत्र्याम् देवकभोजपुत्र्योः देवकभोजपुत्रीषु

समास देवकभोजपुत्रि देवकभोजपुत्री

अव्यय ॰देवकभोजपुत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria