Declension table of ?devajagdha

Deva

NeuterSingularDualPlural
Nominativedevajagdham devajagdhe devajagdhāni
Vocativedevajagdha devajagdhe devajagdhāni
Accusativedevajagdham devajagdhe devajagdhāni
Instrumentaldevajagdhena devajagdhābhyām devajagdhaiḥ
Dativedevajagdhāya devajagdhābhyām devajagdhebhyaḥ
Ablativedevajagdhāt devajagdhābhyām devajagdhebhyaḥ
Genitivedevajagdhasya devajagdhayoḥ devajagdhānām
Locativedevajagdhe devajagdhayoḥ devajagdheṣu

Compound devajagdha -

Adverb -devajagdham -devajagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria