सुबन्तावली ?देवजग्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवजग्धम् देवजग्धे देवजग्धानि
सम्बोधनम्देवजग्ध देवजग्धे देवजग्धानि
द्वितीयादेवजग्धम् देवजग्धे देवजग्धानि
तृतीयादेवजग्धेन देवजग्धाभ्याम् देवजग्धैः
चतुर्थीदेवजग्धाय देवजग्धाभ्याम् देवजग्धेभ्यः
पञ्चमीदेवजग्धात् देवजग्धाभ्याम् देवजग्धेभ्यः
षष्ठीदेवजग्धस्य देवजग्धयोः देवजग्धानाम्
सप्तमीदेवजग्धे देवजग्धयोः देवजग्धेषु

समास देवजग्ध

अव्यय ॰देवजग्धम् ॰देवजग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria