Declension table of ?devadattamayī

Deva

FeminineSingularDualPlural
Nominativedevadattamayī devadattamayyau devadattamayyaḥ
Vocativedevadattamayi devadattamayyau devadattamayyaḥ
Accusativedevadattamayīm devadattamayyau devadattamayīḥ
Instrumentaldevadattamayyā devadattamayībhyām devadattamayībhiḥ
Dativedevadattamayyai devadattamayībhyām devadattamayībhyaḥ
Ablativedevadattamayyāḥ devadattamayībhyām devadattamayībhyaḥ
Genitivedevadattamayyāḥ devadattamayyoḥ devadattamayīnām
Locativedevadattamayyām devadattamayyoḥ devadattamayīṣu

Compound devadattamayi - devadattamayī -

Adverb -devadattamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria