सुबन्तावली ?देवदत्तमयी

Roma

स्त्रीएकद्विबहु
प्रथमादेवदत्तमयी देवदत्तमय्यौ देवदत्तमय्यः
सम्बोधनम्देवदत्तमयि देवदत्तमय्यौ देवदत्तमय्यः
द्वितीयादेवदत्तमयीम् देवदत्तमय्यौ देवदत्तमयीः
तृतीयादेवदत्तमय्या देवदत्तमयीभ्याम् देवदत्तमयीभिः
चतुर्थीदेवदत्तमय्यै देवदत्तमयीभ्याम् देवदत्तमयीभ्यः
पञ्चमीदेवदत्तमय्याः देवदत्तमयीभ्याम् देवदत्तमयीभ्यः
षष्ठीदेवदत्तमय्याः देवदत्तमय्योः देवदत्तमयीनाम्
सप्तमीदेवदत्तमय्याम् देवदत्तमय्योः देवदत्तमयीषु

समास देवदत्तमयि देवदत्तमयी

अव्यय ॰देवदत्तमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria