Declension table of ?devadattamaya

Deva

NeuterSingularDualPlural
Nominativedevadattamayam devadattamaye devadattamayāni
Vocativedevadattamaya devadattamaye devadattamayāni
Accusativedevadattamayam devadattamaye devadattamayāni
Instrumentaldevadattamayena devadattamayābhyām devadattamayaiḥ
Dativedevadattamayāya devadattamayābhyām devadattamayebhyaḥ
Ablativedevadattamayāt devadattamayābhyām devadattamayebhyaḥ
Genitivedevadattamayasya devadattamayayoḥ devadattamayānām
Locativedevadattamaye devadattamayayoḥ devadattamayeṣu

Compound devadattamaya -

Adverb -devadattamayam -devadattamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria