सुबन्तावली ?देवदत्तमय

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवदत्तमयम् देवदत्तमये देवदत्तमयानि
सम्बोधनम्देवदत्तमय देवदत्तमये देवदत्तमयानि
द्वितीयादेवदत्तमयम् देवदत्तमये देवदत्तमयानि
तृतीयादेवदत्तमयेन देवदत्तमयाभ्याम् देवदत्तमयैः
चतुर्थीदेवदत्तमयाय देवदत्तमयाभ्याम् देवदत्तमयेभ्यः
पञ्चमीदेवदत्तमयात् देवदत्तमयाभ्याम् देवदत्तमयेभ्यः
षष्ठीदेवदत्तमयस्य देवदत्तमययोः देवदत्तमयानाम्
सप्तमीदेवदत्तमये देवदत्तमययोः देवदत्तमयेषु

समास देवदत्तमय

अव्यय ॰देवदत्तमयम् ॰देवदत्तमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria