Declension table of ?devabhāṣyasnānavidhipaddhati

Deva

FeminineSingularDualPlural
Nominativedevabhāṣyasnānavidhipaddhatiḥ devabhāṣyasnānavidhipaddhatī devabhāṣyasnānavidhipaddhatayaḥ
Vocativedevabhāṣyasnānavidhipaddhate devabhāṣyasnānavidhipaddhatī devabhāṣyasnānavidhipaddhatayaḥ
Accusativedevabhāṣyasnānavidhipaddhatim devabhāṣyasnānavidhipaddhatī devabhāṣyasnānavidhipaddhatīḥ
Instrumentaldevabhāṣyasnānavidhipaddhatyā devabhāṣyasnānavidhipaddhatibhyām devabhāṣyasnānavidhipaddhatibhiḥ
Dativedevabhāṣyasnānavidhipaddhatyai devabhāṣyasnānavidhipaddhataye devabhāṣyasnānavidhipaddhatibhyām devabhāṣyasnānavidhipaddhatibhyaḥ
Ablativedevabhāṣyasnānavidhipaddhatyāḥ devabhāṣyasnānavidhipaddhateḥ devabhāṣyasnānavidhipaddhatibhyām devabhāṣyasnānavidhipaddhatibhyaḥ
Genitivedevabhāṣyasnānavidhipaddhatyāḥ devabhāṣyasnānavidhipaddhateḥ devabhāṣyasnānavidhipaddhatyoḥ devabhāṣyasnānavidhipaddhatīnām
Locativedevabhāṣyasnānavidhipaddhatyām devabhāṣyasnānavidhipaddhatau devabhāṣyasnānavidhipaddhatyoḥ devabhāṣyasnānavidhipaddhatiṣu

Compound devabhāṣyasnānavidhipaddhati -

Adverb -devabhāṣyasnānavidhipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria