सुबन्तावली ?देवभाष्यस्नानविधिपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमादेवभाष्यस्नानविधिपद्धतिः देवभाष्यस्नानविधिपद्धती देवभाष्यस्नानविधिपद्धतयः
सम्बोधनम्देवभाष्यस्नानविधिपद्धते देवभाष्यस्नानविधिपद्धती देवभाष्यस्नानविधिपद्धतयः
द्वितीयादेवभाष्यस्नानविधिपद्धतिम् देवभाष्यस्नानविधिपद्धती देवभाष्यस्नानविधिपद्धतीः
तृतीयादेवभाष्यस्नानविधिपद्धत्या देवभाष्यस्नानविधिपद्धतिभ्याम् देवभाष्यस्नानविधिपद्धतिभिः
चतुर्थीदेवभाष्यस्नानविधिपद्धत्यै देवभाष्यस्नानविधिपद्धतये देवभाष्यस्नानविधिपद्धतिभ्याम् देवभाष्यस्नानविधिपद्धतिभ्यः
पञ्चमीदेवभाष्यस्नानविधिपद्धत्याः देवभाष्यस्नानविधिपद्धतेः देवभाष्यस्नानविधिपद्धतिभ्याम् देवभाष्यस्नानविधिपद्धतिभ्यः
षष्ठीदेवभाष्यस्नानविधिपद्धत्याः देवभाष्यस्नानविधिपद्धतेः देवभाष्यस्नानविधिपद्धत्योः देवभाष्यस्नानविधिपद्धतीनाम्
सप्तमीदेवभाष्यस्नानविधिपद्धत्याम् देवभाष्यस्नानविधिपद्धतौ देवभाष्यस्नानविधिपद्धत्योः देवभाष्यस्नानविधिपद्धतिषु

समास देवभाष्यस्नानविधिपद्धति

अव्यय ॰देवभाष्यस्नानविधिपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria