Declension table of ?devāṅgacaritra

Deva

NeuterSingularDualPlural
Nominativedevāṅgacaritram devāṅgacaritre devāṅgacaritrāṇi
Vocativedevāṅgacaritra devāṅgacaritre devāṅgacaritrāṇi
Accusativedevāṅgacaritram devāṅgacaritre devāṅgacaritrāṇi
Instrumentaldevāṅgacaritreṇa devāṅgacaritrābhyām devāṅgacaritraiḥ
Dativedevāṅgacaritrāya devāṅgacaritrābhyām devāṅgacaritrebhyaḥ
Ablativedevāṅgacaritrāt devāṅgacaritrābhyām devāṅgacaritrebhyaḥ
Genitivedevāṅgacaritrasya devāṅgacaritrayoḥ devāṅgacaritrāṇām
Locativedevāṅgacaritre devāṅgacaritrayoḥ devāṅgacaritreṣu

Compound devāṅgacaritra -

Adverb -devāṅgacaritram -devāṅgacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria