सुबन्तावली ?देवाङ्गचरित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवाङ्गचरित्रम् देवाङ्गचरित्रे देवाङ्गचरित्राणि
सम्बोधनम्देवाङ्गचरित्र देवाङ्गचरित्रे देवाङ्गचरित्राणि
द्वितीयादेवाङ्गचरित्रम् देवाङ्गचरित्रे देवाङ्गचरित्राणि
तृतीयादेवाङ्गचरित्रेण देवाङ्गचरित्राभ्याम् देवाङ्गचरित्रैः
चतुर्थीदेवाङ्गचरित्राय देवाङ्गचरित्राभ्याम् देवाङ्गचरित्रेभ्यः
पञ्चमीदेवाङ्गचरित्रात् देवाङ्गचरित्राभ्याम् देवाङ्गचरित्रेभ्यः
षष्ठीदेवाङ्गचरित्रस्य देवाङ्गचरित्रयोः देवाङ्गचरित्राणाम्
सप्तमीदेवाङ्गचरित्रे देवाङ्गचरित्रयोः देवाङ्गचरित्रेषु

समास देवाङ्गचरित्र

अव्यय ॰देवाङ्गचरित्रम् ॰देवाङ्गचरित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria