Declension table of daśaślokī

Deva

FeminineSingularDualPlural
Nominativedaśaślokī daśaślokyau daśaślokyaḥ
Vocativedaśaśloki daśaślokyau daśaślokyaḥ
Accusativedaśaślokīm daśaślokyau daśaślokīḥ
Instrumentaldaśaślokyā daśaślokībhyām daśaślokībhiḥ
Dativedaśaślokyai daśaślokībhyām daśaślokībhyaḥ
Ablativedaśaślokyāḥ daśaślokībhyām daśaślokībhyaḥ
Genitivedaśaślokyāḥ daśaślokyoḥ daśaślokīnām
Locativedaśaślokyām daśaślokyoḥ daśaślokīṣu

Compound daśaśloki - daśaślokī -

Adverb -daśaśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria