Declension table of ?daśaśataraśmi

Deva

MasculineSingularDualPlural
Nominativedaśaśataraśmiḥ daśaśataraśmī daśaśataraśmayaḥ
Vocativedaśaśataraśme daśaśataraśmī daśaśataraśmayaḥ
Accusativedaśaśataraśmim daśaśataraśmī daśaśataraśmīn
Instrumentaldaśaśataraśminā daśaśataraśmibhyām daśaśataraśmibhiḥ
Dativedaśaśataraśmaye daśaśataraśmibhyām daśaśataraśmibhyaḥ
Ablativedaśaśataraśmeḥ daśaśataraśmibhyām daśaśataraśmibhyaḥ
Genitivedaśaśataraśmeḥ daśaśataraśmyoḥ daśaśataraśmīnām
Locativedaśaśataraśmau daśaśataraśmyoḥ daśaśataraśmiṣu

Compound daśaśataraśmi -

Adverb -daśaśataraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria