सुबन्तावली ?दशशतरश्मि

Roma

पुमान्एकद्विबहु
प्रथमादशशतरश्मिः दशशतरश्मी दशशतरश्मयः
सम्बोधनम्दशशतरश्मे दशशतरश्मी दशशतरश्मयः
द्वितीयादशशतरश्मिम् दशशतरश्मी दशशतरश्मीन्
तृतीयादशशतरश्मिना दशशतरश्मिभ्याम् दशशतरश्मिभिः
चतुर्थीदशशतरश्मये दशशतरश्मिभ्याम् दशशतरश्मिभ्यः
पञ्चमीदशशतरश्मेः दशशतरश्मिभ्याम् दशशतरश्मिभ्यः
षष्ठीदशशतरश्मेः दशशतरश्म्योः दशशतरश्मीनाम्
सप्तमीदशशतरश्मौ दशशतरश्म्योः दशशतरश्मिषु

समास दशशतरश्मि

अव्यय ॰दशशतरश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria