Declension table of ?daśaśatanayanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daśaśatanayanaḥ | daśaśatanayanau | daśaśatanayanāḥ |
Vocative | daśaśatanayana | daśaśatanayanau | daśaśatanayanāḥ |
Accusative | daśaśatanayanam | daśaśatanayanau | daśaśatanayanān |
Instrumental | daśaśatanayanena | daśaśatanayanābhyām | daśaśatanayanaiḥ daśaśatanayanebhiḥ |
Dative | daśaśatanayanāya | daśaśatanayanābhyām | daśaśatanayanebhyaḥ |
Ablative | daśaśatanayanāt | daśaśatanayanābhyām | daśaśatanayanebhyaḥ |
Genitive | daśaśatanayanasya | daśaśatanayanayoḥ | daśaśatanayanānām |
Locative | daśaśatanayane | daśaśatanayanayoḥ | daśaśatanayaneṣu |