सुबन्तावली ?दशशतनयन

Roma

पुमान्एकद्विबहु
प्रथमादशशतनयनः दशशतनयनौ दशशतनयनाः
सम्बोधनम्दशशतनयन दशशतनयनौ दशशतनयनाः
द्वितीयादशशतनयनम् दशशतनयनौ दशशतनयनान्
तृतीयादशशतनयनेन दशशतनयनाभ्याम् दशशतनयनैः दशशतनयनेभिः
चतुर्थीदशशतनयनाय दशशतनयनाभ्याम् दशशतनयनेभ्यः
पञ्चमीदशशतनयनात् दशशतनयनाभ्याम् दशशतनयनेभ्यः
षष्ठीदशशतनयनस्य दशशतनयनयोः दशशतनयनानाम्
सप्तमीदशशतनयने दशशतनयनयोः दशशतनयनेषु

समास दशशतनयन

अव्यय ॰दशशतनयनम् ॰दशशतनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria