Declension table of ?daśaśatakaradhārin

Deva

NeuterSingularDualPlural
Nominativedaśaśatakaradhāri daśaśatakaradhāriṇī daśaśatakaradhārīṇi
Vocativedaśaśatakaradhārin daśaśatakaradhāri daśaśatakaradhāriṇī daśaśatakaradhārīṇi
Accusativedaśaśatakaradhāri daśaśatakaradhāriṇī daśaśatakaradhārīṇi
Instrumentaldaśaśatakaradhāriṇā daśaśatakaradhāribhyām daśaśatakaradhāribhiḥ
Dativedaśaśatakaradhāriṇe daśaśatakaradhāribhyām daśaśatakaradhāribhyaḥ
Ablativedaśaśatakaradhāriṇaḥ daśaśatakaradhāribhyām daśaśatakaradhāribhyaḥ
Genitivedaśaśatakaradhāriṇaḥ daśaśatakaradhāriṇoḥ daśaśatakaradhāriṇām
Locativedaśaśatakaradhāriṇi daśaśatakaradhāriṇoḥ daśaśatakaradhāriṣu

Compound daśaśatakaradhāri -

Adverb -daśaśatakaradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria