सुबन्तावली ?दशशतकरधारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमादशशतकरधारि दशशतकरधारिणी दशशतकरधारीणि
सम्बोधनम्दशशतकरधारिन् दशशतकरधारि दशशतकरधारिणी दशशतकरधारीणि
द्वितीयादशशतकरधारि दशशतकरधारिणी दशशतकरधारीणि
तृतीयादशशतकरधारिणा दशशतकरधारिभ्याम् दशशतकरधारिभिः
चतुर्थीदशशतकरधारिणे दशशतकरधारिभ्याम् दशशतकरधारिभ्यः
पञ्चमीदशशतकरधारिणः दशशतकरधारिभ्याम् दशशतकरधारिभ्यः
षष्ठीदशशतकरधारिणः दशशतकरधारिणोः दशशतकरधारिणाम्
सप्तमीदशशतकरधारिणि दशशतकरधारिणोः दशशतकरधारिषु

समास दशशतकरधारि

अव्यय ॰दशशतकरधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria