Declension table of ?daśaśata

Deva

NeuterSingularDualPlural
Nominativedaśaśatam daśaśate daśaśatāni
Vocativedaśaśata daśaśate daśaśatāni
Accusativedaśaśatam daśaśate daśaśatāni
Instrumentaldaśaśatena daśaśatābhyām daśaśataiḥ
Dativedaśaśatāya daśaśatābhyām daśaśatebhyaḥ
Ablativedaśaśatāt daśaśatābhyām daśaśatebhyaḥ
Genitivedaśaśatasya daśaśatayoḥ daśaśatānām
Locativedaśaśate daśaśatayoḥ daśaśateṣu

Compound daśaśata -

Adverb -daśaśatam -daśaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria