सुबन्तावली ?दशशत

Roma

नपुंसकम्एकद्विबहु
प्रथमादशशतम् दशशते दशशतानि
सम्बोधनम्दशशत दशशते दशशतानि
द्वितीयादशशतम् दशशते दशशतानि
तृतीयादशशतेन दशशताभ्याम् दशशतैः
चतुर्थीदशशताय दशशताभ्याम् दशशतेभ्यः
पञ्चमीदशशतात् दशशताभ्याम् दशशतेभ्यः
षष्ठीदशशतस्य दशशतयोः दशशतानाम्
सप्तमीदशशते दशशतयोः दशशतेषु

समास दशशत

अव्यय ॰दशशतम् ॰दशशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria